Original

तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः ।भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥ १३ ॥

Segmented

तत्र दानेन भिद्यन्ते गणाः संघात-वृत्तयः भिन्ना विमनसः सर्वे गच्छन्ति अरि-वशम् भयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दानेन दान pos=n,g=n,c=3,n=s
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
गणाः गण pos=n,g=m,c=1,n=p
संघात संघात pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
विमनसः विमनस् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अरि अरि pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s