Original

चारमन्त्रबलादानैः सामदानविभेदनैः ।क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् ॥ १२ ॥

Segmented

चार-मन्त्र-बल-आदानैः साम-दान-विभेदनैः क्षय-व्यय-भय-उपायैः कर्शयन्ति इतरेतरम्

Analysis

Word Lemma Parse
चार चार pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
बल बल pos=n,comp=y
आदानैः आदान pos=n,g=n,c=3,n=p
साम सामन् pos=n,comp=y
दान दान pos=n,comp=y
विभेदनैः विभेदन pos=n,g=n,c=3,n=p
क्षय क्षय pos=n,comp=y
व्यय व्यय pos=n,comp=y
भय भय pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
कर्शयन्ति कर्शय् pos=v,p=3,n=p,l=lat
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s