Original

भीष्म उवाच ।गणानां च कुलानां च राज्ञां च भरतर्षभ ।वैरसंदीपनावेतौ लोभामर्षौ जनाधिप ॥ १० ॥

Segmented

भीष्म उवाच गणानाम् च कुलानाम् च राज्ञाम् च भरत-ऋषभ वैर-संदीपनौ एतौ लोभ-अमर्षौ जनाधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
कुलानाम् कुल pos=n,g=n,c=6,n=p
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वैर वैर pos=n,comp=y
संदीपनौ संदीपन pos=a,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
लोभ लोभ pos=n,comp=y
अमर्षौ अमर्ष pos=n,g=m,c=1,n=d
जनाधिप जनाधिप pos=n,g=m,c=8,n=s