Original

युधिष्ठिर उवाच ।ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परंतप धर्मो वृत्तम् च वृत्तिः च वृत्ति-उपाय-फलानि च

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
क्षत्रिय क्षत्रिय pos=n,comp=y
विशाम् विश् pos=n,g=f,c=6,n=p
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
वृत्ति वृत्ति pos=n,comp=y
उपाय उपाय pos=n,comp=y
फलानि फल pos=n,g=n,c=1,n=p
pos=i