Original

भीष्म उवाच ।तत आहूय वैदेहं मुनिर्वचनमब्रवीत् ।अयं राजकुले जातो विदिताभ्यन्तरो मम ॥ ९ ॥

Segmented

भीष्म उवाच तत आहूय वैदेहम् मुनिः वचनम् अब्रवीत् अयम् राज-कुले जातो विदित-अभ्यन्तरः मम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आहूय आह्वा pos=vi
वैदेहम् वैदेह pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अयम् इदम् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
विदित विद् pos=va,comp=y,f=part
अभ्यन्तरः अभ्यन्तर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s