Original

यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः ।आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥ ७ ॥

Segmented

यः त्वम् प्रव्रजितो राज्याद् व्यसनम् च उत्तमम् गतः आनृशंस्येन वृत्तेन क्षत्रियैः इच्छसि जीवितुम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
राज्याद् राज्य pos=n,g=n,c=5,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
आनृशंस्येन आनृशंस्य pos=a,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=8,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
जीवितुम् जीव् pos=vi