Original

उभयोरेव वामर्थे यतिष्ये तव तस्य च ।संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥ ५ ॥

Segmented

उभयोः एव वाम् अर्थे यतिष्ये तव तस्य च संश्लेषम् वा करिष्यामि शाश्वतम् हि अनपायिनम्

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
अर्थे अर्थ pos=n,g=m,c=7,n=s
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
संश्लेषम् संश्लेष pos=n,g=m,c=2,n=s
वा वा pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
हि हि pos=i
अनपायिनम् अनपायिन् pos=a,g=m,c=2,n=s