Original

आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः ।नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥ ३ ॥

Segmented

आनृशंस्येन धर्मेण लोके हि अस्मिन् जिजीविषुः न अहम् एतद् अलम् कर्तुम् न एतत् मयि उपपद्यते

Analysis

Word Lemma Parse
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अलम् अलम् pos=i
कर्तुम् कृ pos=vi
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat