Original

ददौ दुहितरं चास्मै रत्नानि विविधानि च ।एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ॥ २७ ॥

Segmented

ददौ दुहितरम् च अस्मै रत्नानि विविधानि च एष राज्ञाम् परो धर्मः सह्यौ जय-पराजयौ

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सह्यौ सह् pos=va,g=m,c=1,n=d,f=krtya
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d