Original

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा ।पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥ २६ ॥

Segmented

वैदेहः तु अथ कौसल्यम् प्रवेश्य गृहम् अञ्जसा पाद्य-अर्घ्य-मधुपर्कैः तम् पूजा-अर्हम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
वैदेहः वैदेह pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
कौसल्यम् कौसल्य pos=n,g=m,c=2,n=s
प्रवेश्य प्रवेशय् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i
पाद्य पाद्य pos=n,comp=y
अर्घ्य अर्घ्य pos=n,comp=y
मधुपर्कैः मधुपर्क pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan