Original

यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ।ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥ २५ ॥

Segmented

यथावत् पूजितो राजन् गृहम् गन्तासि मे गृहात् ततः सम्पूज्य तौ विप्रम् विश्वस्तौ जग्मतुः गृहान्

Analysis

Word Lemma Parse
यथावत् यथावत् pos=i
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
गन्तासि गम् pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
गृहात् गृह pos=n,g=n,c=5,n=s
ततः ततस् pos=i
सम्पूज्य सम्पूजय् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
विप्रम् विप्र pos=n,g=m,c=2,n=s
विश्वस्तौ विश्वस् pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p