Original

नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् ।नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥ २४ ॥

Segmented

न अवमन्ये च ते बुद्धिम् न अवमन्ये च पौरुषम् न अवमन्ये जयामि इति जित-वत् वर्तताम् भवान्

Analysis

Word Lemma Parse
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
जयामि जि pos=v,p=1,n=s,l=lat
इति इति pos=i
जित जि pos=va,comp=y,f=part
वत् वत् pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s