Original

सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम ।आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥ २३ ॥

Segmented

सो ऽहम् त्वया तु आत्म-गुणैः जितः पार्थिव-सत्तम आत्मानम् अनवज्ञाय जित-वत् वर्तताम् भवान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
आत्म आत्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
जितः जि pos=va,g=m,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनवज्ञाय अनवज्ञाय pos=i
जित जि pos=va,comp=y,f=part
वत् वत् pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s