Original

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः ।श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् ॥ २० ॥

Segmented

यथा ब्रूयात् महा-प्राज्ञः यथा ब्रूयाद् बहु-श्रुतः श्रेयस्कामो यथा ब्रूयाद् उभयोः यत् क्षमम् भवेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
श्रेयस्कामो श्रेयस्काम pos=a,g=m,c=1,n=s
यथा यथा pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
उभयोः उभय pos=a,g=m,c=6,n=d
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin