Original

पुरस्तादेव भगवन्मयैतदपवर्जितम् ।येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ॥ २ ॥

Segmented

पुरस्ताद् एव भगवन् मया एतत् अपवर्जितम् येन माम् न अभिशङ्केत यद् वा कृत्स्नम् हितम् भवेत्

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
एव एव pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अपवर्जितम् अपवर्जय् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिशङ्केत अभिशङ्क् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin