Original

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् ।अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥ १९ ॥

Segmented

इति उक्तवान् प्रत्युवाच इदम् वचनम् ब्राह्मण-ऋषभम् अभिपूज्य अभिसत्कृत्य पूजा-अर्हम् अनुमान्य च

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
अभिसत्कृत्य अभिसत्कृ pos=vi
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
pos=i