Original

नैव नित्यं जयस्तात नैव नित्यं पराजयः ।तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः ॥ १७ ॥

Segmented

न एव नित्यम् जयः तात न एव नित्यम् पराजयः तस्माद् भोजय् च भोग्यः च परो जनः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
जयः जय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
भोजय् भोजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भोग्यः भुज् pos=va,g=m,c=1,n=s,f=krtya
pos=i
परो पर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s