Original

त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः ।अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ॥ १५ ॥

Segmented

त्वम् च अपि प्रतियुध्येथा विजिगीषु-व्रते स्थितः अ युध्वी एव नियोगात् मे वशे वैदेह ते स्थितः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
प्रतियुध्येथा प्रतियुध् pos=v,p=2,n=s,l=vidhilin
विजिगीषु विजिगीषु pos=a,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
युध्वी युध् pos=vi
एव एव pos=i
नियोगात् नियोग pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
वैदेह वैदेह pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part