Original

यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् ।जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥ १४ ॥

Segmented

यदि अयम् प्रतियुध्येत् त्वाम् स्व-कर्म क्षत्रियस्य तत् जिगीषन् त्वा युद्धे पितृपैतामहे पदे

Analysis

Word Lemma Parse
यदि यदि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रतियुध्येत् प्रतियुध् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
जिगीषन् जिगीष् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पितृपैतामहे पितृपैतामह pos=a,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s