Original

कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः ।सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः ।संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥ १३ ॥

Segmented

कृतात्मा राज-पुत्रः ऽयम् सताम् मार्गम् अनुष्ठितः सु संगृहीतः तु एव एष त्वया धर्म-पुरोगमः संसेव्यमानः शत्रून् ते गृह्णीयात् महतः गणान्

Analysis

Word Lemma Parse
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
संगृहीतः संग्रह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
पुरोगमः पुरोगम pos=a,g=m,c=1,n=s
संसेव्यमानः संसेव् pos=va,g=m,c=1,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
महतः महत् pos=a,g=m,c=2,n=p
गणान् गण pos=n,g=m,c=2,n=p