Original

अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च ।ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् ।धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ॥ १२ ॥

Segmented

अमात्यः शूर एव स्याद् बुद्धि-सम्पन्नः एव च ताभ्याम् च एव भयम् राज्ञः पश्य राज्यस्य योजनम् धर्म-आत्मनाम् क्वचिल् लोके न अन्या अस्ति गतिः ईदृशी

Analysis

Word Lemma Parse
अमात्यः अमात्य pos=n,g=m,c=1,n=s
शूर शूर pos=n,g=m,c=1,n=s
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
ताभ्याम् तद् pos=n,g=m,c=5,n=d
pos=i
एव एव pos=i
भयम् भय pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
राज्यस्य राज्य pos=n,g=n,c=6,n=s
योजनम् योजन pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
क्वचिल् क्वचिद् pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s