Original

तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि ।न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥ ११ ॥

Segmented

तेन ते संधिः एव अस्तु विश्वस अस्मिन् यथा मयि न राज्यम् अनमात्येन शक्यम् शास्तुम् अमित्र-हन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
संधिः संधि pos=n,g=m,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विश्वस विश्वस् pos=v,p=2,n=s,l=lot
अस्मिन् इदम् pos=n,g=m,c=7,n=s
यथा यथा pos=i
मयि मद् pos=n,g=,c=7,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
अनमात्येन अनमात्य pos=a,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
शास्तुम् शास् pos=vi
अमित्र अमित्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s