Original

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव ।नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥ १० ॥

Segmented

आदर्श इव शुद्ध-आत्मा शारदः चन्द्रमाः इव न अस्मिन् पश्यामि वृजिनम् सर्वतो मे परीक्षितः

Analysis

Word Lemma Parse
आदर्श आदर्श pos=n,g=m,c=1,n=s
इव इव pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शारदः शारद pos=a,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
सर्वतो सर्वतस् pos=i
मे मद् pos=n,g=,c=6,n=s
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part