Original

राजपुत्र उवाच ।न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् ।नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥ १ ॥

Segmented

राज-पुत्रः उवाच न निकृत्या न दम्भेन ब्रह्मन्न् इच्छामि जीवितुम् न अधर्म-युक्तान् इच्छेयम् अर्थान् सु महतः अपि अहम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
pos=i
दम्भेन दम्भ pos=n,g=m,c=3,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi
pos=i
अधर्म अधर्म pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सु सु pos=i
महतः महत् pos=a,g=m,c=2,n=p
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s