Original

तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः ।प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ॥ ९ ॥

Segmented

तेन एव त्वम् धृतिमता श्रीमता च अभिसत्कृतः प्रमाणम् सर्व-भूतेषु गत्वा प्रग्रहणम् महत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धृतिमता धृतिमत् pos=a,g=m,c=3,n=s
श्रीमता श्रीमत् pos=a,g=m,c=3,n=s
pos=i
अभिसत्कृतः अभिसत्कृ pos=va,g=m,c=1,n=s,f=part
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
गत्वा गम् pos=vi
प्रग्रहणम् प्रग्रहण pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s