Original

वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः ।अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥ ८ ॥

Segmented

वर्तमानः स्व-शास्त्रे वै संयत-आत्मा जित-इन्द्रियः अभ्युद्धरति च आत्मानम् प्रसादयति च प्रजाः

Analysis

Word Lemma Parse
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
वै वै pos=i
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अभ्युद्धरति अभ्युद्धृ pos=v,p=3,n=s,l=lat
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रसादयति प्रसादय् pos=v,p=3,n=s,l=lat
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p