Original

तमुत्तमेन शौचेन कर्मणा चाभिराधय ।दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः ॥ ६ ॥

Segmented

तम् उत्तमेन शौचेन कर्मणा च अभिराधय दातुम् अर्हति ते वृत्तिम् वैदेहः सत्य-संगरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तमेन उत्तम pos=a,g=n,c=3,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
अभिराधय अभिराधय् pos=v,p=2,n=s,l=lot
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वैदेहः वैदेह pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s