Original

मुनिरुवाच ।हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा ।प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ॥ ५ ॥

Segmented

मुनिः उवाच हित्वा स्तम्भम् च मानम् च क्रोध-हर्षौ भयम् तथा प्रत्यमित्रम् निषेवस्व प्रणिपत्य कृताञ्जलिः

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हित्वा हा pos=vi
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
क्रोध क्रोध pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=2,n=d
भयम् भय pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्रत्यमित्रम् प्रत्यमित्र pos=n,g=m,c=2,n=s
निषेवस्व निषेव् pos=v,p=2,n=s,l=lot
प्रणिपत्य प्रणिपत् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s