Original

राजपुत्र उवाच ।ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो ।अमोघमिदमद्यास्तु त्वया सह समागतम् ॥ ४ ॥

Segmented

राज-पुत्रः उवाच ब्रवीतु भगवान् नीतिम् उपपन्नो अस्मि अहम् प्रभो अमोघम् इदम् अद्य अस्तु त्वया सह समागतम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
अमोघम् अमोघ pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
समागतम् समागम् pos=va,g=n,c=1,n=s,f=part