Original

आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि ।राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् ।यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥ ३ ॥

Segmented

आचरिष्यसि चेत् कर्म महतो ऽर्थान् अवाप्स्यसि राज्यम् राज्यस्य मन्त्रम् वा महतीम् वा पुनः श्रियम् यदि एतत् रोचते राजन् पुनः ब्रूहि ब्रवीमि ते

Analysis

Word Lemma Parse
आचरिष्यसि आचर् pos=v,p=2,n=s,l=lrt
चेत् चेद् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
महतो महत् pos=a,g=m,c=2,n=p
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
राज्यम् राज्य pos=n,g=n,c=2,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
वा वा pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
वा वा pos=i
पुनः पुनर् pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s