Original

एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः ।शक्या विषहता कर्तुं नक्लीबेन नृपात्मज ॥ २४ ॥

Segmented

एते च अन्ये च बहवो दम्भ-योगाः सु निश्चिताः शक्या विषहता कर्तुम् न क्लीबेन नृप-आत्मज

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
दम्भ दम्भ pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
सु सु pos=i
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
शक्या शक्य pos=a,g=f,c=1,n=s
विषहता विषह् pos=va,g=m,c=3,n=s,f=part
कर्तुम् कृ pos=vi
pos=i
क्लीबेन क्लीब pos=a,g=m,c=3,n=s
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s