Original

सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना ।नागानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥ २३ ॥

Segmented

सिद्धेन औषध-योगेन सर्व-शत्रु-विनाशिना नागान् अश्वान् मनुष्यान् च कृतकैः उपघातय

Analysis

Word Lemma Parse
सिद्धेन सिध् pos=va,g=m,c=3,n=s,f=part
औषध औषध pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
विनाशिना विनाशिन् pos=a,g=m,c=3,n=s
नागान् नाग pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
कृतकैः कृतक pos=a,g=m,c=3,n=p
उपघातय उपघातय् pos=v,p=2,n=s,l=lot