Original

त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय ।अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ॥ २२ ॥

Segmented

त्याग-धर्म-विदम् मुण्डम् कंचिद् अस्य उपवर्णय अपि त्यागम् बुभूषेत कच्चिद् गच्छेद् अनामयम्

Analysis

Word Lemma Parse
त्याग त्याग pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
मुण्डम् मुण्ड pos=a,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपवर्णय उपवर्णय् pos=v,p=2,n=s,l=lot
अपि अपि pos=i
त्यागम् त्याग pos=n,g=m,c=2,n=s
बुभूषेत बुभूष् pos=v,p=3,n=s,l=vidhilin
कच्चिद् कच्चित् pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अनामयम् अनामय pos=n,g=n,c=2,n=s