Original

निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय ।असंशयं दैवपरः क्षिप्रमेव विनश्यति ॥ २० ॥

Segmented

निन्द्य अस्य मानुषम् कर्म दैवम् अस्य उपवर्णय असंशयम् दैव-परः क्षिप्रम् एव विनश्यति

Analysis

Word Lemma Parse
निन्द्य निन्द् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपवर्णय उपवर्णय् pos=v,p=2,n=s,l=lot
असंशयम् असंशयम् pos=i
दैव दैव pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat