Original

तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि ।शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ॥ २ ॥

Segmented

ताम् चेद् शक्ष्यसि अनुष्ठा कर्म च एव करिष्यसि शृणु सर्वम् अशेषेण यत् त्वाम् वक्ष्यामि तत्त्वतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
चेद् चेद् pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
अनुष्ठा अनुष्ठा pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s