Original

उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च ।बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ॥ १९ ॥

Segmented

उभयत्र प्रसक्तस्य धर्मे च अधर्मे एव च बल-अर्थ-मूलम् व्युच्छिद्येत् तेन नन्दन्ति शत्रवः

Analysis

Word Lemma Parse
उभयत्र उभयत्र pos=i
प्रसक्तस्य प्रसञ्ज् pos=va,g=m,c=6,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
एव एव pos=i
pos=i
बल बल pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
व्युच्छिद्येत् व्युच्छिद् pos=v,p=3,n=s,l=vidhilin
तेन तेन pos=i
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
शत्रवः शत्रु pos=n,g=m,c=1,n=p