Original

असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् ।त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः ।कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ॥ १८ ॥

Segmented

असंशयम् पुण्य-शीलः प्राप्नोति परमाम् गतिम् त्रिविष्टपे पुण्यतमम् स्थानम् प्राप्नोति पार्थिवः कोश-क्षये तु अमित्राणाम् वशम् कौसल्य गच्छति

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s
पुण्यतमम् पुण्यतम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
कोश कोश pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
तु तु pos=i
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
कौसल्य कौसल्य pos=n,g=m,c=8,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat