Original

यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् ।ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव ॥ १७ ॥

Segmented

यज्ञ-दान-प्रशंसा अस्मै ब्राह्मणेषु अनुवर्ण्यताम् ते त्वद्-प्रियम् करिष्यन्ति तम् च इष्यन्ति वृका इव

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
दान दान pos=n,comp=y
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अनुवर्ण्यताम् अनुवर्णय् pos=v,p=3,n=s,l=lot
ते तद् pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
pos=i
इष्यन्ति इष् pos=v,p=3,n=p,l=lat
वृका वृक pos=n,g=m,c=1,n=p
इव इव pos=i