Original

उद्यानानि महार्हाणि शयनान्यासनानि च ।प्रतिभोगसुखेनैव कोशमस्य विरेचय ॥ १६ ॥

Segmented

उद्यानानि महार्हाणि शयनानि आसनानि च प्रतिभोग-सुखेन एव कोशम् अस्य विरेचय

Analysis

Word Lemma Parse
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
आसनानि आसन pos=n,g=n,c=2,n=p
pos=i
प्रतिभोग प्रतिभोग pos=n,comp=y
सुखेन सुख pos=n,g=n,c=3,n=s
एव एव pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विरेचय विरेचय् pos=v,p=2,n=s,l=lot