Original

वसस्व परमामित्रविषये प्राज्ञसंमते ।भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः ॥ १४ ॥

Segmented

वसस्व परम-अमित्र-विषये प्राज्ञ-संमते भजस्व श्वेतकाकीयैः मित्र-अधमम् अनर्थकैः

Analysis

Word Lemma Parse
वसस्व वस् pos=v,p=2,n=s,l=lot
परम परम pos=a,comp=y
अमित्र अमित्र pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमते सम्मन् pos=va,g=m,c=7,n=s,f=part
भजस्व भज् pos=v,p=2,n=s,l=lot
श्वेतकाकीयैः श्वेतकाकीय pos=a,g=m,c=3,n=p
मित्र मित्र pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
अनर्थकैः अनर्थक pos=a,g=m,c=3,n=p