Original

पक्षिणो मृगजातानि रसा गन्धाः फलानि च ।तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥ १२ ॥

Segmented

पक्षिणो मृग-जातानि रसा गन्धाः फलानि च तेषु एव सज्जयेथाः त्वम् यथा नश्येत् स्वयम् परः

Analysis

Word Lemma Parse
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
जातानि जात pos=n,g=n,c=1,n=p
रसा रस pos=n,g=m,c=1,n=p
गन्धाः गन्ध pos=n,g=m,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
pos=i
तेषु तद् pos=n,g=n,c=7,n=p
एव एव pos=i
सज्जयेथाः सज्जय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
परः पर pos=n,g=m,c=1,n=s