Original

ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् ।अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय ।परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥ १० ॥

Segmented

ततः सुहृद्-बलम् लब्ध्वा मन्त्रयित्वा सु मन्त्रितम् अन्तरैः भेदयित्वा अरीन् बिल्वम् बिल्वेन शातय परैः वा संविदम् कृत्वा बलम् अपि अस्य घातय

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुहृद् सुहृद् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
मन्त्रयित्वा मन्त्रय् pos=vi
सु सु pos=i
मन्त्रितम् मन्त्रय् pos=va,g=n,c=2,n=s,f=part
अन्तरैः अन्तर pos=a,g=m,c=3,n=p
भेदयित्वा भेदय् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
बिल्वम् बिल्व pos=n,g=m,c=2,n=s
बिल्वेन बिल्व pos=n,g=m,c=3,n=s
शातय शातय् pos=v,p=2,n=s,l=lot
परैः पर pos=n,g=m,c=3,n=p
वा वा pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
बलम् बल pos=n,g=n,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
घातय घातय् pos=v,p=2,n=s,l=lot