Original

मुनिरुवाच ।अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि ।ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये ॥ १ ॥

Segmented

मुनिः उवाच अथ चेत् पौरुषम् किंचित् क्षत्रिय-आत्मनि पश्यसि ब्रवीमि हन्त ते नीतिम् राज्यस्य प्रतिपत्तये

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
चेत् चेद् pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
प्रतिपत्तये प्रतिपत्ति pos=n,g=f,c=4,n=s