Original

दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये ।वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ॥ ९ ॥

Segmented

दुष्करम् बत कुर्वन्ति महतो अर्थान् त्यजन्ति ये वयम् तु एनान् परित्यक्तुम् असतो ऽपि न शक्नुमः

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
बत बत pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
महतो महत् pos=a,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
परित्यक्तुम् परित्यज् pos=vi
असतो असत् pos=a,g=m,c=2,n=p
ऽपि अपि pos=i
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat