Original

निर्विद्य हि नरः कामान्नियम्य सुखमेधते ।त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु ॥ ७ ॥

Segmented

निर्विद्य हि नरः कामान् नियम्य सुखम् एधते त्यक्त्वा प्रीतिम् च शोकम् च लब्ध्वा अप्रीति-मयम् वसु

Analysis

Word Lemma Parse
निर्विद्य निर्विद् pos=vi
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
नियम्य नियम् pos=vi
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat
त्यक्त्वा त्यज् pos=vi
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
लब्ध्वा लभ् pos=vi
अप्रीति अप्रीति pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s