Original

व्याधिना चाभिपन्नस्य मानसेनेतरेण वा ।बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥ ६ ॥

Segmented

व्याधिना च अभिपन्नस्य मानसेन इतरेण वा बहु-श्रुतः कृतप्रज्ञः त्वद्विधः शरणम् भवेत्

Analysis

Word Lemma Parse
व्याधिना व्याधि pos=n,g=m,c=3,n=s
pos=i
अभिपन्नस्य अभिपद् pos=va,g=m,c=6,n=s,f=part
मानसेन मानस pos=n,g=n,c=3,n=s
इतरेण इतर pos=n,g=n,c=3,n=s
वा वा pos=i
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
त्वद्विधः त्वद्विध pos=a,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin