Original

असंभवे श्रियो राजन्हीनस्य सचिवादिभिः ।दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥ ५३ ॥

Segmented

असंभवे श्रियो राजन् हीनस्य सचिव-आदिभिः दैवे प्रतिनिविष्टे च किम् श्रेयो मन्यते भवान्

Analysis

Word Lemma Parse
असंभवे असंभव pos=n,g=m,c=7,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
सचिव सचिव pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
दैवे दैव pos=n,g=n,c=7,n=s
प्रतिनिविष्टे प्रतिनिविश् pos=va,g=n,c=7,n=s,f=part
pos=i
किम् pos=n,g=n,c=2,n=s
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s