Original

महाह्रदः संक्षुभित आत्मनैव प्रसीदति ।एतदेवंगतस्याहं सुखं पश्यामि केवलम् ॥ ५२ ॥

Segmented

महा-ह्रदः संक्षुभित आत्मना एव प्रसीदति एतद् एवंगतस्य अहम् सुखम् पश्यामि केवलम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ह्रदः ह्रद pos=n,g=m,c=1,n=s
संक्षुभित संक्षुभ् pos=va,g=m,c=1,n=s,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
एवंगतस्य एवंगत pos=a,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
केवलम् केवल pos=a,g=n,c=2,n=s