Original

सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना ।यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥ ५१ ॥

Segmented

सदृशम् पण्डितस्य एतत् ईषा-दन्तेन दन्तिना यद् एको रमते ऽरण्ये यत् च अपि अल्पेन तुष्यति

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
पण्डितस्य पण्डित pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ईषा ईषा pos=n,comp=y
दन्तेन दन्त pos=n,g=m,c=3,n=s
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
यत् यत् pos=i
pos=i
अपि अपि pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat