Original

न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥ ४९ ॥

Segmented

न तु एव जाल्मीम् कापालीम् वृत्तिम् एषितुम् अर्हसि नृशंस-वृत्तिम् पापिष्ठाम् दुःखाम् कापुरुष-उचिताम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
जाल्मीम् जाल्म pos=a,g=f,c=2,n=s
कापालीम् कापाल pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
एषितुम् एषय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नृशंस नृशंस pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
पापिष्ठाम् पापिष्ठ pos=a,g=f,c=2,n=s
दुःखाम् दुःख pos=a,g=f,c=2,n=s
कापुरुष कापुरुष pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s